Pages

Sri Maha Ganapati Sahasranama Stotram in English


Sri Maha Ganapati Sahasranama Stotram - English Lyrics (Text)

Sri Maha Ganapati Sahasranama Stotram - English Script

muniruvāca
kathaṃ nāmnāṃ sahasraṃ taṃ gaṇeśa upadiṣṭavān |
śivadaṃ tanmamācakṣva lokānugrahatatpara || 1 ||

brahmovāca
devaḥ pūrvaṃ purārātiḥ puratrayajayodyame |
anarcanādgaṇeśasya jāto vighnākulaḥ kila || 2 ||

manasā sa vinirdhārya dadṛśe vighnakāraṇam |
mahāgaṇapatiṃ bhaktyā samabhyarcya yathāvidhi || 3 ||

vighnapraśamanopāyamapṛcchadapariśramam |
santuṣṭaḥ pūjayā śambhormahāgaṇapatiḥ svayam || 4 ||

sarvavighnapraśamanaṃ sarvakāmaphalapradam |
tatastasmai svayaṃ nāmnāṃ sahasramidamabravīt || 5 ||

asya śrīmahāgaṇapatisahasranāmastotramālāmantrasya |
gaṇeśa ṛṣiḥ, mahāgaṇapatirdevatā, nānāvidhānicchandāṃsi |
humiti bījam, tuṅgamiti śaktiḥ, svāhāśaktiriti kīlakam |
sakalavighnavināśanadvārā śrīmahāgaṇapatiprasādasiddhyarthe jape viniyogaḥ |

atha karanyāsaḥ
gaṇeśvaro gaṇakrīḍa ityaṅguṣṭhābhyāṃ namaḥ |
kumāragururīśāna iti tarjanībhyāṃ namaḥ ||
brahmāṇḍakumbhaścidvyometi madhyamābhyāṃ namaḥ |
rakto raktāmbaradhara ityanāmikābhyāṃ namaḥ
sarvasadgurusaṃsevya iti kaniṣṭhikābhyāṃ namaḥ |
luptavighnaḥ svabhaktānāmiti karatalakarapṛṣṭhābhyāṃ namaḥ ||

atha aṅganyāsaḥ
chandaśchandodbhava iti hṛdayāya namaḥ |
niṣkalo nirmala iti śirase svāhā |
sṛṣṭisthitilayakrīḍa iti śikhāyai vaṣaṭ |
ṅñānaṃ viṅñānamānanda iti kavacāya hum |
aṣṭāṅgayogaphalabhṛditi netratrayāya vauṣaṭ |
anantaśaktisahita ityastrāya phaṭ |
bhūrbhuvaḥ svarom iti digbandhaḥ |

atha dhyānam
gajavadanamacintyaṃ tīkṣṇadaṃṣṭraṃ trinetraṃ
bṛhadudaramaśeṣaṃ bhūtirājaṃ purāṇam |
amaravarasupūjyaṃ raktavarṇaṃ sureśaṃ
paśupatisutamīśaṃ vighnarājaṃ namāmi ||

śrīgaṇapatiruvāca
oṃ gaṇeśvaro gaṇakrīḍo gaṇanātho gaṇādhipaḥ |
ekadanto vakratuṇḍo gajavaktro mahodaraḥ || 1 ||

lambodaro dhūmravarṇo vikaṭo vighnanāśanaḥ |
sumukho durmukho buddho vighnarājo gajānanaḥ || 2 ||

bhīmaḥ pramoda āmodaḥ surānando madotkaṭaḥ |
herambaḥ śambaraḥ śambhurlambakarṇo mahābalaḥ || 3 ||

nandano lampaṭo bhīmo meghanādo gaṇañjayaḥ |
vināyako virūpākṣo vīraḥ śūravarapradaḥ || 4 ||

mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ |
rudrapriyo gaṇādhyakṣa umāputro‌உghanāśanaḥ || 5 ||

kumāragururīśānaputro mūṣakavāhanaḥ |
siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ || 6 ||

avighnastumburuḥ siṃhavāhano mohinīpriyaḥ |
kaṭaṅkaṭo rājaputraḥ śākalaḥ saṃmitomitaḥ || 7 ||

kūṣmāṇḍasāmasambhūtirdurjayo dhūrjayo jayaḥ |
bhūpatirbhuvanapatirbhūtānāṃ patiravyayaḥ || 8 ||

viśvakartā viśvamukho viśvarūpo nidhirguṇaḥ |
kaviḥ kavīnāmṛṣabho brahmaṇyo brahmavitpriyaḥ || 9 ||

jyeṣṭharājo nidhipatirnidhipriyapatipriyaḥ |
hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ || 10 ||

karāhatidhvastasindhusalilaḥ pūṣadantabhit |
umāṅkakelikutukī muktidaḥ kulapāvanaḥ || 11 ||

kirīṭī kuṇḍalī hārī vanamālī manomayaḥ |
vaimukhyahatadaityaśrīḥ pādāhatijitakṣitiḥ || 12 ||

sadyojātaḥ svarṇamuñjamekhalī durnimittahṛt |
duḥsvapnahṛtprasahano guṇī nādapratiṣṭhitaḥ || 13 ||

surūpaḥ sarvanetrādhivāso vīrāsanāśrayaḥ |
pītāmbaraḥ khaṇḍaradaḥ khaṇḍavaiśākhasaṃsthitaḥ || 14 ||

citrāṅgaḥ śyāmadaśano bhālacandro havirbhujaḥ |
yogādhipastārakasthaḥ puruṣo gajakarṇakaḥ || 15 ||

gaṇādhirājo vijayaḥ sthiro gajapatidhvajī |
devadevaḥ smaraḥ prāṇadīpako vāyukīlakaḥ || 16 ||

vipaścidvarado nādo nādabhinnamahācalaḥ |
varāharadano mṛtyuñjayo vyāghrājināmbaraḥ || 17 ||

icchāśaktibhavo devatrātā daityavimardanaḥ |
śambhuvaktrodbhavaḥ śambhukopahā śambhuhāsyabhūḥ || 18 ||

śambhutejāḥ śivāśokahārī gaurīsukhāvahaḥ |
umāṅgamalajo gaurītejobhūḥ svardhunībhavaḥ || 19 ||

yaṅñakāyo mahānādo girivarṣmā śubhānanaḥ |
sarvātmā sarvadevātmā brahmamūrdhā kakupśrutiḥ || 20 ||

brahmāṇḍakumbhaścidvyomabhālaḥsatyaśiroruhaḥ |
jagajjanmalayonmeṣanimeṣo‌உgnyarkasomadṛk || 21 ||

girīndraikarado dharmādharmoṣṭhaḥ sāmabṛṃhitaḥ |
graharkṣadaśano vāṇījihvo vāsavanāsikaḥ || 22 ||

bhrūmadhyasaṃsthitakaro brahmavidyāmadodakaḥ |
kulācalāṃsaḥ somārkaghaṇṭo rudraśirodharaḥ || 23 ||

nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ |
vyomanābhiḥ śrīhṛdayo merupṛṣṭho‌உrṇavodaraḥ || 24 ||

kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣaḥ |
pṛthvīkaṭiḥ sṛṣṭiliṅgaḥ śailorurdasrajānukaḥ || 25 ||

pātālajaṅgho munipātkālāṅguṣṭhastrayītanuḥ |
jyotirmaṇḍalalāṅgūlo hṛdayālānaniścalaḥ || 26 ||

hṛtpadmakarṇikāśālī viyatkelisarovaraḥ |
sadbhaktadhyānanigaḍaḥ pūjāvārinivāritaḥ || 27 ||

pratāpī kāśyapo mantā gaṇako viṣṭapī balī |
yaśasvī dhārmiko jetā prathamaḥ pramatheśvaraḥ || 28 ||

cintāmaṇirdvīpapatiḥ kalpadrumavanālayaḥ |
ratnamaṇḍapamadhyastho ratnasiṃhāsanāśrayaḥ || 29 ||

tīvrāśiroddhṛtapado jvālinīmaulilālitaḥ |
nandānanditapīṭhaśrīrbhogado bhūṣitāsanaḥ || 30 ||

sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ |
tejovatīśiroratnaṃ satyānityāvataṃsitaḥ || 31 ||

savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ |
lipipadmāsanādhāro vahnidhāmatrayālayaḥ || 32 ||

unnataprapado gūḍhagulphaḥ saṃvṛtapārṣṇikaḥ |
pīnajaṅghaḥ śliṣṭajānuḥ sthūloruḥ pronnamatkaṭiḥ || 33 ||

nimnanābhiḥ sthūlakukṣiḥ pīnavakṣā bṛhadbhujaḥ |
pīnaskandhaḥ kambukaṇṭho lamboṣṭho lambanāsikaḥ || 34 ||

bhagnavāmaradastuṅgasavyadanto mahāhanuḥ |
hrasvanetratrayaḥ śūrpakarṇo nibiḍamastakaḥ || 35 ||

stabakākārakumbhāgro ratnamaulirniraṅkuśaḥ |
sarpahārakaṭīsūtraḥ sarpayaṅñopavītavān || 36 ||

sarpakoṭīrakaṭakaḥ sarpagraiveyakāṅgadaḥ |
sarpakakṣodarābandhaḥ sarparājottaracchadaḥ || 37 ||

rakto raktāmbaradharo raktamālāvibhūṣaṇaḥ |
raktekṣano raktakaro raktatālvoṣṭhapallavaḥ || 38 ||

śvetaḥ śvetāmbaradharaḥ śvetamālāvibhūṣaṇaḥ |
śvetātapatraruciraḥ śvetacāmaravījitaḥ || 39 ||

sarvāvayavasampūrṇaḥ sarvalakṣaṇalakṣitaḥ |
sarvābharaṇaśobhāḍhyaḥ sarvaśobhāsamanvitaḥ || 40 ||

sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam |
sarvadevavaraḥ śārṅgī bījapūrī gadādharaḥ || 41 ||

śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |
kirīṭī kuṇḍalī hārī vanamālī śubhāṅgadaḥ || 42 ||

ikṣucāpadharaḥ śūlī cakrapāṇiḥ sarojabhṛt |
pāśī dhṛtotpalaḥ śālimañjarībhṛtsvadantabhṛt || 43 ||

kalpavallīdharo viśvābhayadaikakaro vaśī |
akṣamālādharo ṅñānamudrāvān mudgarāyudhaḥ || 44 ||

pūrṇapātrī kambudharo vidhṛtāṅkuśamūlakaḥ |
karasthāmraphalaścūtakalikābhṛtkuṭhāravān || 45 ||

puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakaḥ |
bhāratīsundarīnātho vināyakaratipriyaḥ || 46 ||

mahālakṣmīpriyatamaḥ siddhalakṣmīmanoramaḥ |
ramārameśapūrvāṅgo dakṣiṇomāmaheśvaraḥ || 47 ||

mahīvarāhavāmāṅgo ratikandarpapaścimaḥ |
āmodamodajananaḥ sapramodapramodanaḥ || 48 ||

saṃvardhitamahāvṛddhirṛddhisiddhipravardhanaḥ |
dantasaumukhyasumukhaḥ kāntikandalitāśrayaḥ || 49 ||

madanāvatyāśritāṅghriḥ kṛtavaimukhyadurmukhaḥ |
vighnasampallavaḥ padmaḥ sarvonnatamadadravaḥ || 50 ||

vighnakṛnnimnacaraṇo drāviṇīśaktisatkṛtaḥ |
tīvrāprasannanayano jvālinīpālitaikadṛk || 51 ||

mohinīmohano bhogadāyinīkāntimaṇḍanaḥ |
kāminīkāntavaktraśrīradhiṣṭhitavasundharaḥ || 52 ||

vasudhārāmadonnādo mahāśaṅkhanidhipriyaḥ |
namadvasumatīmālī mahāpadmanidhiḥ prabhuḥ || 53 ||

sarvasadgurusaṃsevyaḥ śociṣkeśahṛdāśrayaḥ |
īśānamūrdhā devendraśikhaḥ pavananandanaḥ || 54 ||

pratyugranayano divyo divyāstraśataparvadhṛk |
airāvatādisarvāśāvāraṇo vāraṇapriyaḥ || 55 ||

vajrādyastraparīvāro gaṇacaṇḍasamāśrayaḥ |
jayājayaparikaro vijayāvijayāvahaḥ || 56 ||

ajayārcitapādābjo nityānandavanasthitaḥ |
vilāsinīkṛtollāsaḥ śauṇḍī saundaryamaṇḍitaḥ || 57 ||

anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ |
ṅñānāśrayaḥ kriyādhāra icchāśaktiniṣevitaḥ || 58 ||

subhagāsaṃśritapado lalitālalitāśrayaḥ |
kāminīpālanaḥ kāmakāminīkelilālitaḥ || 59 ||

sarasvatyāśrayo gaurīnandanaḥ śrīniketanaḥ |
guruguptapado vācāsiddho vāgīśvarīpatiḥ || 60 ||

nalinīkāmuko vāmārāmo jyeṣṭhāmanoramaḥ |
raudrīmudritapādābjo humbījastuṅgaśaktikaḥ || 61 ||

viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ |
amṛtābdhikṛtāvāso madaghūrṇitalocanaḥ || 62 ||

ucchiṣṭocchiṣṭagaṇako gaṇeśo gaṇanāyakaḥ |
sārvakālikasaṃsiddhirnityasevyo digambaraḥ || 63 ||

anapāyo‌உnantadṛṣṭiraprameyo‌உjarāmaraḥ |
anāvilo‌உpratihatiracyuto‌உmṛtamakṣaraḥ || 64 ||

apratarkyo‌உkṣayo‌உjayyo‌உnādhāro‌உnāmayomalaḥ |
ameyasiddhiradvaitamaghoro‌உgnisamānanaḥ || 65 ||

anākāro‌உbdhibhūmyagnibalaghno‌உvyaktalakṣaṇaḥ |
ādhārapīṭhamādhāra ādhārādheyavarjitaḥ || 66 ||

ākhuketana āśāpūraka ākhumahārathaḥ |
ikṣusāgaramadhyastha ikṣubhakṣaṇalālasaḥ || 67 ||

ikṣucāpātirekaśrīrikṣucāpaniṣevitaḥ |
indragopasamānaśrīrindranīlasamadyutiḥ || 68 ||

indīvaradalaśyāma indumaṇḍalamaṇḍitaḥ |
idhmapriya iḍābhāga iḍāvānindirāpriyaḥ || 69 ||

ikṣvākuvighnavidhvaṃsī itikartavyatepsitaḥ |
īśānamaulirīśāna īśānapriya ītihā || 70 ||

īṣaṇātrayakalpānta īhāmātravivarjitaḥ |
upendra uḍubhṛnmauliruḍunāthakarapriyaḥ || 71 ||

unnatānana uttuṅga udārastridaśāgraṇīḥ |
ūrjasvānūṣmalamada ūhāpohadurāsadaḥ || 72 ||

ṛgyajuḥsāmanayana ṛddhisiddhisamarpakaḥ |
ṛjucittaikasulabho ṛṇatrayavimocanaḥ || 73 ||

luptavighnaḥ svabhaktānāṃ luptaśaktiḥ suradviṣām |
luptaśrīrvimukhārcānāṃ lūtāvisphoṭanāśanaḥ || 74 ||

ekārapīṭhamadhyastha ekapādakṛtāsanaḥ |
ejitākhiladaityaśrīredhitākhilasaṃśrayaḥ || 75 ||

aiśvaryanidhiraiśvaryamaihikāmuṣmikapradaḥ |
airaṃmadasamonmeṣa airāvatasamānanaḥ || 76 ||

oṅkāravācya oṅkāra ojasvānoṣadhīpatiḥ |
audāryanidhirauddhatyadhairya aunnatyaniḥsamaḥ || 77 ||

aṅkuśaḥ suranāgānāmaṅkuśākārasaṃsthitaḥ |
aḥ samastavisargāntapadeṣu parikīrtitaḥ || 78 ||

kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ |
karmasākṣī karmakartā karmākarmaphalapradaḥ || 79 ||

kadambagolakākāraḥ kūṣmāṇḍagaṇanāyakaḥ |
kāruṇyadehaḥ kapilaḥ kathakaḥ kaṭisūtrabhṛt || 80 ||

kharvaḥ khaḍgapriyaḥ khaḍgaḥ khāntāntaḥsthaḥ khanirmalaḥ |
khalvāṭaśṛṅganilayaḥ khaṭvāṅgī khadurāsadaḥ || 81 ||

guṇāḍhyo gahano gadyo gadyapadyasudhārṇavaḥ |
gadyagānapriyo garjo gītagīrvāṇapūrvajaḥ || 82 ||

guhyācārarato guhyo guhyāgamanirūpitaḥ |
guhāśayo guḍābdhistho gurugamyo gururguruḥ || 83 ||

ghaṇṭāghargharikāmālī ghaṭakumbho ghaṭodaraḥ |
ṅakāravācyo ṅākāro ṅakārākāraśuṇḍabhṛt || 84 ||

caṇḍaścaṇḍeśvaraścaṇḍī caṇḍeśaścaṇḍavikramaḥ |
carācarapitā cintāmaṇiścarvaṇalālasaḥ || 85 ||

chandaśchandodbhavaśchando durlakṣyaśchandavigrahaḥ |
jagadyonirjagatsākṣī jagadīśo jaganmayaḥ || 86 ||

japyo japaparo jāpyo jihvāsiṃhāsanaprabhuḥ |
sravadgaṇḍollasaddhānajhaṅkāribhramarākulaḥ || 87 ||

ṭaṅkārasphārasaṃrāvaṣṭaṅkāramaṇinūpuraḥ |
ṭhadvayīpallavāntasthasarvamantreṣu siddhidaḥ || 88 ||

ḍiṇḍimuṇḍo ḍākinīśo ḍāmaro ḍiṇḍimapriyaḥ |
ḍhakkāninādamudito ḍhauṅko ḍhuṇḍhivināyakaḥ || 89 ||

tattvānāṃ prakṛtistattvaṃ tattvampadanirūpitaḥ |
tārakāntarasaṃsthānastārakastārakāntakaḥ || 90 ||

sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṃ jaṅgamaṃ jagat |
dakṣayaṅñapramathano dātā dānaṃ damo dayā || 91 ||

dayāvāndivyavibhavo daṇḍabhṛddaṇḍanāyakaḥ |
dantaprabhinnābhramālo daityavāraṇadāraṇaḥ || 92 ||

daṃṣṭrālagnadvīpaghaṭo devārthanṛgajākṛtiḥ |
dhanaṃ dhanapaterbandhurdhanado dharaṇīdharaḥ || 93 ||

dhyānaikaprakaṭo dhyeyo dhyānaṃ dhyānaparāyaṇaḥ |
dhvaniprakṛticītkāro brahmāṇḍāvalimekhalaḥ || 94 ||

nandyo nandipriyo nādo nādamadhyapratiṣṭhitaḥ |
niṣkalo nirmalo nityo nityānityo nirāmayaḥ || 95 ||

paraṃ vyoma paraṃ dhāma paramātmā paraṃ padam || 96 ||

parātparaḥ paśupatiḥ paśupāśavimocanaḥ |
pūrṇānandaḥ parānandaḥ purāṇapuruṣottamaḥ || 97 ||

padmaprasannavadanaḥ praṇatāṅñānanāśanaḥ |
pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ || 98 ||

phaṇihastaḥ phaṇipatiḥ phūtkāraḥ phaṇitapriyaḥ |
bāṇārcitāṅghriyugalo bālakelikutūhalī |
brahma brahmārcitapado brahmacārī bṛhaspatiḥ || 99 ||

bṛhattamo brahmaparo brahmaṇyo brahmavitpriyaḥ |
bṛhannādāgryacītkāro brahmāṇḍāvalimekhalaḥ || 100 ||

bhrūkṣepadattalakṣmīko bhargo bhadro bhayāpahaḥ |
bhagavān bhaktisulabho bhūtido bhūtibhūṣaṇaḥ || 101 ||

bhavyo bhūtālayo bhogadātā bhrūmadhyagocaraḥ |
mantro mantrapatirmantrī madamatto mano mayaḥ || 102 ||

mekhalāhīśvaro mandagatirmandanibhekṣaṇaḥ |
mahābalo mahāvīryo mahāprāṇo mahāmanāḥ || 103 ||

yaṅño yaṅñapatiryaṅñagoptā yaṅñaphalapradaḥ |
yaśaskaro yogagamyo yāṅñiko yājakapriyaḥ || 104 ||

raso rasapriyo rasyo rañjako rāvaṇārcitaḥ |
rājyarakṣākaro ratnagarbho rājyasukhapradaḥ || 105 ||

lakṣo lakṣapatirlakṣyo layastho laḍḍukapriyaḥ |
lāsapriyo lāsyaparo lābhakṛllokaviśrutaḥ || 106 ||

vareṇyo vahnivadano vandyo vedāntagocaraḥ |
vikartā viśvataścakṣurvidhātā viśvatomukhaḥ || 107 ||

vāmadevo viśvanetā vajrivajranivāraṇaḥ |
vivasvadbandhano viśvādhāro viśveśvaro vibhuḥ || 108 ||

śabdabrahma śamaprāpyaḥ śambhuśaktigaṇeśvaraḥ |
śāstā śikhāgranilayaḥ śaraṇyaḥ śambareśvaraḥ || 109 ||

ṣaḍṛtukusumasragvī ṣaḍādhāraḥ ṣaḍakṣaraḥ |
saṃsāravaidyaḥ sarvaṅñaḥ sarvabheṣajabheṣajam || 110 ||

sṛṣṭisthitilayakrīḍaḥ surakuñjarabhedakaḥ |
sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ || 111 ||

sākṣī samudramathanaḥ svayaṃvedyaḥ svadakṣiṇaḥ |
svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī || 112 ||

haṃso hastipiśācīśo havanaṃ havyakavyabhuk |
havyaṃ hutapriyo hṛṣṭo hṛllekhāmantramadhyagaḥ || 113 ||

kṣetrādhipaḥ kṣamābhartā kṣamākṣamaparāyaṇaḥ |
kṣiprakṣemakaraḥ kṣemānandaḥ kṣoṇīsuradrumaḥ || 114 ||

dharmaprado‌உrthadaḥ kāmadātā saubhāgyavardhanaḥ |
vidyāprado vibhavado bhuktimuktiphalapradaḥ || 115 ||

ābhirūpyakaro vīraśrīprado vijayapradaḥ |
sarvavaśyakaro garbhadoṣahā putrapautradaḥ || 116 ||

medhādaḥ kīrtidaḥ śokahārī daurbhāgyanāśanaḥ |
prativādimukhastambho ruṣṭacittaprasādanaḥ || 117 ||

parābhicāraśamano duḥkhahā bandhamokṣadaḥ |
lavastruṭiḥ kalā kāṣṭhā nimeṣastatparakṣaṇaḥ || 118 ||

ghaṭī muhūrtaḥ praharo divā naktamaharniśam |
pakṣo māsartvayanābdayugaṃ kalpo mahālayaḥ || 119 ||

rāśistārā tithiryogo vāraḥ karaṇamaṃśakam |
lagnaṃ horā kālacakraṃ meruḥ saptarṣayo dhruvaḥ || 120 ||

rāhurmandaḥ kavirjīvo budho bhaumaḥ śaśī raviḥ |
kālaḥ sṛṣṭiḥ sthitirviśvaṃ sthāvaraṃ jaṅgamaṃ jagat || 121 ||

bhūrāpo‌உgnirmarudvyomāhaṅkṛtiḥ prakṛtiḥ pumān |
brahmā viṣṇuḥ śivo rudra īśaḥ śaktiḥ sadāśivaḥ || 122 ||

tridaśāḥ pitaraḥ siddhā yakṣā rakṣāṃsi kinnarāḥ |
siddhavidyādharā bhūtā manuṣyāḥ paśavaḥ khagāḥ || 123 ||

samudrāḥ saritaḥ śailā bhūtaṃ bhavyaṃ bhavodbhavaḥ |
sāṅkhyaṃ pātañjalaṃ yogaṃ purāṇāni śrutiḥ smṛtiḥ || 124 ||

vedāṅgāni sadācāro mīmāṃsā nyāyavistaraḥ |
āyurvedo dhanurvedo gāndharvaṃ kāvyanāṭakam || 125 ||

vaikhānasaṃ bhāgavataṃ mānuṣaṃ pāñcarātrakam |
śaivaṃ pāśupataṃ kālāmukhambhairavaśāsanam || 126 ||

śāktaṃ vaināyakaṃ sauraṃ jainamārhatasaṃhitā |
sadasadvyaktamavyaktaṃ sacetanamacetanam || 127 ||

bandho mokṣaḥ sukhaṃ bhogo yogaḥ satyamaṇurmahān |
svasti humphaṭ svadhā svāhā śrauṣaṭ vauṣaṭ vaṣaṇ namaḥ 128 ||

ṅñānaṃ viṅñānamānando bodhaḥ saṃvitsamo‌உsamaḥ |
eka ekākṣarādhāra ekākṣaraparāyaṇaḥ || 129 ||

ekāgradhīrekavīra eko‌உnekasvarūpadhṛk |
dvirūpo dvibhujo dvyakṣo dvirado dvīparakṣakaḥ || 130 ||

dvaimāturo dvivadano dvandvahīno dvayātigaḥ |
tridhāmā trikarastretā trivargaphaladāyakaḥ || 131 ||

triguṇātmā trilokādistriśaktīśastrilocanaḥ |
caturvidhavacovṛttiparivṛttipravartakaḥ || 132 ||

caturbāhuścaturdantaścaturātmā caturbhujaḥ |
caturvidhopāyamayaścaturvarṇāśramāśrayaḥ 133 ||

caturthīpūjanaprītaścaturthītithisambhavaḥ ||
pañcākṣarātmā pañcātmā pañcāsyaḥ pañcakṛttamaḥ || 134 ||

pañcādhāraḥ pañcavarṇaḥ pañcākṣaraparāyaṇaḥ |
pañcatālaḥ pañcakaraḥ pañcapraṇavamātṛkaḥ || 135 ||

pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ |
pañcabhakṣapriyaḥ pañcabāṇaḥ pañcaśikhātmakaḥ || 136 ||

ṣaṭkoṇapīṭhaḥ ṣaṭcakradhāmā ṣaḍgranthibhedakaḥ |
ṣaḍaṅgadhvāntavidhvaṃsī ṣaḍaṅgulamahāhradaḥ || 137 ||

ṣaṇmukhaḥ ṣaṇmukhabhrātā ṣaṭśaktiparivāritaḥ |
ṣaḍvairivargavidhvaṃsī ṣaḍūrmibhayabhañjanaḥ || 138 ||

ṣaṭtarkadūraḥ ṣaṭkarmā ṣaḍguṇaḥ ṣaḍrasāśrayaḥ |
saptapātālacaraṇaḥ saptadvīporumaṇḍalaḥ || 139 ||

saptasvarlokamukuṭaḥ saptasaptivarapradaḥ |
saptāṅgarājyasukhadaḥ saptarṣigaṇavanditaḥ || 140 ||

saptacchandonidhiḥ saptahotraḥ saptasvarāśrayaḥ |
saptābdhikelikāsāraḥ saptamātṛniṣevitaḥ || 141 ||

saptacchando modamadaḥ saptacchando makhaprabhuḥ |
aṣṭamūrtirdhyeyamūrtiraṣṭaprakṛtikāraṇam || 142 ||

aṣṭāṅgayogaphalabhṛdaṣṭapatrāmbujāsanaḥ |
aṣṭaśaktisamānaśrīraṣṭaiśvaryapravardhanaḥ || 143 ||

aṣṭapīṭhopapīṭhaśrīraṣṭamātṛsamāvṛtaḥ |
aṣṭabhairavasevyo‌உṣṭavasuvandyo‌உṣṭamūrtibhṛt || 144 ||

aṣṭacakrasphuranmūrtiraṣṭadravyahaviḥpriyaḥ |
aṣṭaśrīraṣṭasāmaśrīraṣṭaiśvaryapradāyakaḥ |
navanāgāsanādhyāsī navanidhyanuśāsitaḥ || 145 ||

navadvārapurāvṛtto navadvāraniketanaḥ |
navanāthamahānātho navanāgavibhūṣitaḥ || 146 ||

navanārāyaṇastulyo navadurgāniṣevitaḥ |
navaratnavicitrāṅgo navaśaktiśiroddhṛtaḥ || 147 ||

daśātmako daśabhujo daśadikpativanditaḥ |
daśādhyāyo daśaprāṇo daśendriyaniyāmakaḥ || 148 ||

daśākṣaramahāmantro daśāśāvyāpivigrahaḥ |
ekādaśamahārudraiḥstutaścaikādaśākṣaraḥ || 149 ||

dvādaśadvidaśāṣṭādidordaṇḍāstraniketanaḥ |
trayodaśabhidābhinno viśvedevādhidaivatam || 150 ||

caturdaśendravaradaścaturdaśamanuprabhuḥ |
caturdaśādyavidyāḍhyaścaturdaśajagatpatiḥ || 151 ||

sāmapañcadaśaḥ pañcadaśīśītāṃśunirmalaḥ |
tithipañcadaśākārastithyā pañcadaśārcitaḥ || 152 ||

ṣoḍaśādhāranilayaḥ ṣoḍaśasvaramātṛkaḥ |
ṣoḍaśāntapadāvāsaḥ ṣoḍaśendukalātmakaḥ || 153 ||

kalāsaptadaśī saptadaśasaptadaśākṣaraḥ |
aṣṭādaśadvīpapatiraṣṭādaśapurāṇakṛt || 154 ||

aṣṭādaśauṣadhīsṛṣṭiraṣṭādaśavidhiḥ smṛtaḥ |
aṣṭādaśalipivyaṣṭisamaṣṭiṅñānakovidaḥ || 155 ||

aṣṭādaśānnasampattiraṣṭādaśavijātikṛt |
ekaviṃśaḥ pumānekaviṃśatyaṅgulipallavaḥ || 156 ||

caturviṃśatitattvātmā pañcaviṃśākhyapūruṣaḥ |
saptaviṃśatitāreśaḥ saptaviṃśatiyogakṛt || 157 ||

dvātriṃśadbhairavādhīśaścatustriṃśanmahāhradaḥ |
ṣaṭtriṃśattattvasambhūtiraṣṭatriṃśatkalātmakaḥ || 158 ||

pañcāśadviṣṇuśaktīśaḥ pañcāśanmātṛkālayaḥ |
dvipañcāśadvapuḥśreṇītriṣaṣṭyakṣarasaṃśrayaḥ |
pañcāśadakṣaraśreṇīpañcāśadrudravigrahaḥ || 159 ||

catuḥṣaṣṭimahāsiddhiyoginīvṛndavanditaḥ |
namadekonapañcāśanmarudvarganirargalaḥ || 160 ||

catuḥṣaṣṭyarthanirṇetā catuḥṣaṣṭikalānidhiḥ |
aṣṭaṣaṣṭimahātīrthakṣetrabhairavavanditaḥ || 161 ||

caturnavatimantrātmā ṣaṇṇavatyadhikaprabhuḥ |
śatānandaḥ śatadhṛtiḥ śatapatrāyatekṣaṇaḥ || 162 ||

śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ |
sahasrapatranilayaḥ sahasraphaṇibhūṣaṇaḥ || 163 ||

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
sahasranāmasaṃstutyaḥ sahasrākṣabalāpahaḥ || 164 ||

daśasāhasraphaṇibhṛtphaṇirājakṛtāsanaḥ |
aṣṭāśītisahasrādyamaharṣistotrapāṭhitaḥ || 165 ||

lakṣādhāraḥ priyādhāro lakṣādhāramanomayaḥ |
caturlakṣajapaprītaścaturlakṣaprakāśakaḥ || 166 ||

caturaśītilakṣāṇāṃ jīvānāṃ dehasaṃsthitaḥ |
koṭisūryapratīkāśaḥ koṭicandrāṃśunirmalaḥ || 167 ||

śivodbhavādyaṣṭakoṭivaināyakadhurandharaḥ |
saptakoṭimahāmantramantritāvayavadyutiḥ || 168 ||

trayastriṃśatkoṭisuraśreṇīpraṇatapādukaḥ |
anantadevatāsevyo hyanantaśubhadāyakaḥ || 169 ||

anantanāmānantaśrīrananto‌உnantasaukhyadaḥ |
anantaśaktisahito hyanantamunisaṃstutaḥ || 170 ||

iti vaināyakaṃ nāmnāṃ sahasramidamīritam |
idaṃ brāhme muhūrte yaḥ paṭhati pratyahaṃ naraḥ || 171 ||

karasthaṃ tasya sakalamaihikāmuṣmikaṃ sukham |
āyurārogyamaiśvaryaṃ dhairyaṃ śauryaṃ balaṃ yaśaḥ || 172 ||

medhā praṅñā dhṛtiḥ kāntiḥ saubhāgyamabhirūpatā |
satyaṃ dayā kṣamā śāntirdākṣiṇyaṃ dharmaśīlatā || 173 ||

jagatsaṃvananaṃ viśvasaṃvādo vedapāṭavam |
sabhāpāṇḍityamaudāryaṃ gāmbhīryaṃ brahmavarcasam || 174 ||

ojastejaḥ kulaṃ śīlaṃ pratāpo vīryamāryatā |
ṅñānaṃ viṅñānamāstikyaṃ sthairyaṃ viśvāsatā tathā || 175 ||

dhanadhānyādivṛddhiśca sakṛdasya japādbhavet |
vaśyaṃ caturvidhaṃ viśvaṃ japādasya prajāyate || 176 ||

rāṅño rājakalatrasya rājaputrasya mantriṇaḥ |
japyate yasya vaśyārthe sa dāsastasya jāyate || 177 ||

dharmārthakāmamokṣāṇāmanāyāsena sādhanam |
śākinīḍākinīrakṣoyakṣagrahabhayāpaham || 178 ||

sāmrājyasukhadaṃ sarvasapatnamadamardanam |
samastakalahadhvaṃsi dagdhabījaprarohaṇam || 179 ||

duḥsvapnaśamanaṃ kruddhasvāmicittaprasādanam |
ṣaḍvargāṣṭamahāsiddhitrikālaṅñānakāraṇam || 180 ||

parakṛtyapraśamanaṃ paracakrapramardanam |
saṅgrāmamārge saveṣāmidamekaṃ jayāvaham || 181 ||

sarvavandhyatvadoṣaghnaṃ garbharakṣaikakāraṇam |
paṭhyate pratyahaṃ yatra stotraṃ gaṇapateridam || 182 ||

deśe tatra na durbhikṣamītayo duritāni ca |
na tadgehaṃ jahāti śrīryatrāyaṃ japyate stavaḥ || 183 ||

kṣayakuṣṭhapramehārśabhagandaraviṣūcikāḥ |
gulmaṃ plīhānamaśamānamatisāraṃ mahodaram || 184 ||

kāsaṃ śvāsamudāvartaṃ śūlaṃ śophāmayodaram |
śirorogaṃ vamiṃ hikkāṃ gaṇḍamālāmarocakam || 185 ||

vātapittakaphadvandvatridoṣajanitajvaram |
āgantuviṣamaṃ śītamuṣṇaṃ caikāhikādikam || 186 ||

ityādyuktamanuktaṃ vā rogadoṣādisambhavam |
sarvaṃ praśamayatyāśu stotrasyāsya sakṛjjapaḥ || 187 ||

prāpyate‌உsya japātsiddhiḥ strīśūdraiḥ patitairapi |
sahasranāmamantro‌உyaṃ japitavyaḥ śubhāptaye || 188 ||

mahāgaṇapateḥ stotraṃ sakāmaḥ prajapannidam |
icchayā sakalān bhogānupabhujyeha pārthivān || 189 ||

manorathaphalairdivyairvyomayānairmanoramaiḥ |
candrendrabhāskaropendrabrahmaśarvādisadmasu || 190 ||

kāmarūpaḥ kāmagatiḥ kāmadaḥ kāmadeśvaraḥ |
bhuktvā yathepsitānbhogānabhīṣṭaiḥ saha bandhubhiḥ || 191 ||

gaṇeśānucaro bhūtvā gaṇo gaṇapatipriyaḥ |
nandīśvarādisānandairnanditaḥ sakalairgaṇaiḥ || 192 ||

śivābhyāṃ kṛpayā putranirviśeṣaṃ ca lālitaḥ |
śivabhaktaḥ pūrṇakāmo gaṇeśvaravarātpunaḥ || 193 ||

jātismaro dharmaparaḥ sārvabhaumo‌உbhijāyate |
niṣkāmastu japannityaṃ bhaktyā vighneśatatparaḥ || 194 ||

yogasiddhiṃ parāṃ prāpya ṅñānavairāgyasaṃyutaḥ |
nirantare nirābādhe paramānandasaṃṅñite || 195 ||

viśvottīrṇe pare pūrṇe punarāvṛttivarjite |
līno vaināyake dhāmni ramate nityanirvṛte || 196 ||

yo nāmabhirhutairdattaiḥ pūjayedarcaye–ennaraḥ |
rājāno vaśyatāṃ yānti ripavo yānti dāsatām || 197 ||

tasya sidhyanti mantrāṇāṃ durlabhāśceṣṭasiddhayaḥ |
mūlamantrādapi stotramidaṃ priyatamaṃ mama || 198 ||

nabhasye māsi śuklāyāṃ caturthyāṃ mama janmani |
dūrvābhirnāmabhiḥ pūjāṃ tarpaṇaṃ vidhivaccaret || 199 ||

aṣṭadravyairviśeṣeṇa kuryādbhaktisusaṃyutaḥ |
tasyepsitaṃ dhanaṃ dhānyamaiśvaryaṃ vijayo yaśaḥ || 200 ||

bhaviṣyati na sandehaḥ putrapautrādikaṃ sukham |
idaṃ prajapitaṃ stotraṃ paṭhitaṃ śrāvitaṃ śrutam || 201 ||

vyākṛtaṃ carcitaṃ dhyātaṃ vimṛṣṭamabhivanditam |
ihāmutra ca viśveṣāṃ viśvaiśvaryapradāyakam || 202 ||

svacchandacāriṇāpyeṣa yena sandhāryate stavaḥ |
sa rakṣyate śivodbhūtairgaṇairadhyaṣṭakoṭibhiḥ || 203 ||

likhitaṃ pustakastotraṃ mantrabhūtaṃ prapūjayet |
tatra sarvottamā lakṣmīḥ sannidhatte nirantaram || 204 ||

dānairaśeṣairakhilairvrataiśca tīrthairaśeṣairakhilairmakhaiśca |
na tatphalaṃ vindati yadgaṇeśasahasranāmasmaraṇena sadyaḥ || 205 ||

etannāmnāṃ sahasraṃ paṭhati dinamaṇau pratyahamprojjihāne
sāyaṃ madhyandine vā triṣavaṇamathavā santataṃ vā jano yaḥ |
sa syādaiśvaryadhuryaḥ prabhavati vacasāṃ kīrtimuccaistanoti
dāridryaṃ hanti viśvaṃ vaśayati suciraṃ vardhate putrapautraiḥ || 206 ||

akiñcanopyekacitto niyato niyatāsanaḥ |
prajapaṃścaturo māsān gaṇeśārcanatatparaḥ || 207 ||

daridratāṃ samunmūlya saptajanmānugāmapi |
labhate mahatīṃ lakṣmīmityāṅñā pārameśvarī || 208 ||

āyuṣyaṃ vītarogaṃ kulamativimalaṃ sampadaścārtināśaḥ
kīrtirnityāvadātā bhavati khalu navā kāntiravyājabhavyā |
putrāḥ santaḥ kalatraṃ guṇavadabhimataṃ yadyadanyacca tatta -
nnityaṃ yaḥ stotrametat paṭhati gaṇapatestasya haste samastam || 209 ||

gaṇañjayo gaṇapatirherambo dharaṇīdharaḥ |
mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ || 210 ||

amoghasiddhiramṛtamantraścintāmaṇirnidhiḥ |
sumaṅgalo bījamāśāpūrako varadaḥ kalaḥ || 211 ||

kāśyapo nandano vācāsiddho ḍhuṇḍhirvināyakaḥ |
modakairebhiratraikaviṃśatyā nāmabhiḥ pumān || 212 ||

upāyanaṃ dadedbhaktyā matprasādaṃ cikīrṣati |
vatsaraṃ vighnarājo‌உsya tathyamiṣṭārthasiddhaye || 213 ||

yaḥ stauti madgatamanā mamārādhanatatparaḥ |
stuto nāmnā sahasreṇa tenāhaṃ nātra saṃśayaḥ || 214 ||

namo namaḥ suravarapūjitāṅghraye
namo namo nirupamamaṅgalātmane |
namo namo vipuladayaikasiddhaye
namo namaḥ karikalabhānanāya te || 215 ||

kiṅkiṇīgaṇaracitacaraṇaḥ
prakaṭitagurumitacārukaraṇaḥ |
madajalalaharīkalitakapolaḥ
śamayatu duritaṃ gaṇapatināmnā || 216 ||

|| iti śrīgaṇeśapurāṇe upāsanākhaṇḍe īśvaragaṇeśasaṃvāde
gaṇeśasahasranāmastotraṃ nāma ṣaṭcatvāriṃśodhyāyaḥ ||

No comments:

Post a Comment