Pages

Ganesha Kavacham in English

Ganesha Kavacham in English
Ganesha Kavacham in English
Ganesha Kavacham - English Lyrics (Text)
Ganesha Kavacham - English Script

eṣoti capalo daityān bālyepi nāśayatyaho |
agre kiṃ karma karteti na jāne munisattama || 1 ||

daityā nānāvidhā duṣṭāssādhu devadrumaḥ khalāḥ |
atosya kaṇṭhe kiñcittyaṃ rakṣāṃ sambaddhumarhasi || 2 ||

dhyāyet siṃhagataṃ vināyakamamuṃ digbāhu mādye yuge
tretāyāṃ tu mayūra vāhanamamuṃ ṣaḍbāhukaṃ siddhidam | ī
dvāparetu gajānanaṃ yugabhujaṃ raktāṅgarāgaṃ vibhum turye
tu dvibhujaṃ sitāṅgaruciraṃ sarvārthadaṃ sarvadā || 3 ||

vināyaka śśikhāmpātu paramātmā parātparaḥ |
atisundara kāyastu mastakaṃ sumahotkaṭaḥ || 4 ||

lalāṭaṃ kaśyapaḥ pātu bhrūyugaṃ tu mahodaraḥ |
nayane bālacandrastu gajāsyastyoṣṭha pallavau || 5 ||

jihvāṃ pātu gajakrīḍaścubukaṃ girijāsutaḥ |
vācaṃ vināyakaḥ pātu dantān– rakṣatu durmukhaḥ || 6 ||

śravaṇau pāśapāṇistu nāsikāṃ cintitārthadaḥ |
gaṇeśastu mukhaṃ pātu kaṇṭhaṃ pātu gaṇādhipaḥ || 7 ||

skandhau pātu gajaskandhaḥ stane vighnavināśanaḥ |
hṛdayaṃ gaṇanāthastu herambo jaṭharaṃ mahān || 8 ||

dharādharaḥ pātu pārśvau pṛṣṭhaṃ vighnaharaśśubhaḥ |
liṅgaṃ guhyaṃ sadā pātu vakratuṇḍo mahābalaḥ || 9 ||

gajakrīḍo jānu jaṅgho ūrū maṅgaḷakīrtimān |
ekadanto mahābuddhiḥ pādau gulphau sadāvatu || 10 ||

kṣipra prasādano bāhu pāṇī āśāprapūrakaḥ |
aṅguḷīśca nakhān pātu padmahasto rināśanaḥ || 11 ||

sarvāṅgāni mayūreśo viśvavyāpī sadāvatu |
anuktamapi yat sthānaṃ dhūmaketuḥ sadāvatu || 12 ||

āmodastvagrataḥ pātu pramodaḥ pṛṣṭhatovatu |
prācyāṃ rakṣatu buddhīśa āgneyyāṃ siddhidāyakaḥ || 13 ||

dakṣiṇasyāmumāputro naiṛtyāṃ tu gaṇeśvaraḥ |
pratīcyāṃ vighnahartā vyādvāyavyāṃ gajakarṇakaḥ || 14 ||

kauberyāṃ nidhipaḥ pāyādīśānyāviśanandanaḥ |
divāvyādekadanta stu rātrau sandhyāsu yaḥvighnahṛt || 15 ||

rākṣasāsura betāḷa graha bhūta piśācataḥ |
pāśāṅkuśadharaḥ pātu rajassattvatamassmṛtīḥ || 16 ||

ṅñānaṃ dharmaṃ ca lakṣmī ca lajjāṃ kīrtiṃ tathā kulam | ī
vapurdhanaṃ ca dhānyaṃ ca gṛhaṃ dārāssutānsakhīn || 17 ||

sarvāyudha dharaḥ pautrān mayūreśo vatāt sadā |
kapilo jānukaṃ pātu gajāśvān vikaṭovatu || 18 ||

bhūrjapatre likhitvedaṃ yaḥ kaṇṭhe dhārayet sudhīḥ |
na bhayaṃ jāyate tasya yakṣa rakṣaḥ piśācataḥ || 19 ||

trisandhyaṃ japate yastu vajrasāra tanurbhavet |
yātrākāle paṭhedyastu nirvighnena phalaṃ labhet || 20 ||

yuddhakāle paṭhedyastu vijayaṃ cāpnuyāddhruvam |
māraṇoccāṭanākarṣa stambha mohana karmaṇi || 21 ||

saptavāraṃ japedetaddanānāmekaviṃśatiḥ |
tattatphalamavāpnoti sādhako nātra saṃśayaḥ || 22 ||

ekaviṃśativāraṃ ca paṭhettāvaddināni yaḥ |
kārāgṛhagataṃ sadyo rāṅñāvadhyaṃ ca mocayot || 23 ||

rājadarśana veḷāyāṃ paṭhedetat trivārataḥ |
sa rājānaṃ vaśaṃ nītvā prakṛtīśca sabhāṃ jayet || 24 ||

idaṃ gaṇeśakavacaṃ kaśyapena saviritam |
mudgalāya ca te nātha māṇḍavyāya maharṣaye || 25 ||

mahyaṃ sa prāha kṛpayā kavacaṃ sarva siddhidam |
na deyaṃ bhaktihīnāya deyaṃ śraddhāvate śubham || 26 ||

anenāsya kṛtā rakṣā na bādhāsya bhavet vyācit |
rākṣasāsura betāḷa daitya dānava sambhavāḥ || 27 ||

|| iti śrī gaṇeśapurāṇe śrī gaṇeśa kavacaṃ sampūrṇam ||

No comments:

Post a Comment