Ganapati Prarthana Ghanapatham in English |
Ganapati Prarthana Ghanapatham – English Script
oṃ gaṇānā”m tvā gaṇapa’tigṃ havāmahe kaviṃ ka’vīnām upamaśra’vastavam | jyeṣṭharājaṃ brahma’ṇāṃ brahmaṇaspata ā na’ḥ śṛṇvannūtibhi’ssīda sāda’nam ||
praṇo’ devī sara’svatī | vāje’bhir vājinīvatī | dhīnāma’vitrya’vatu ||
gaṇeśāya’ namaḥ | sarasvatyai namaḥ | śrī gurubhyo namaḥ |
hariḥ oṃ ||
ghanāpāṭhaḥ
gaṇānā”m tvā gaṇānā”m gaṇānā”m tvā gaṇapa’tiṃ gaṇapa’tiṃ tvā gaṇānā”ṃ gaṇānā”ṃ tvā gaṇapa’tim ||
tvā gaṇapa’tiṃ tvātvā gaṇapa’tigṃ havāmahe havāmahe gaṇapa’tiṃ tvātvā gaṇapa’tigṃ havāmahe | gaṇapa’tigṃ havāmahe havāmahe gaṇapa’tiṃ gaṇapa’tigṃ havāmahe kavinkavigṃ ha’vāmahe gaṇapa’tiṃ gaṇapa’tigṃ havāmahe kavim | gaṇapa’timiti’gaṇa-patim ||
havāmahe kaviṃ kavigṃ ha’vāmahe havāmahe kaviṃ ka’vīnānka’vīnāṃ kavigṃ ha’vāmahe havāmahe kavinka’vīnām ||
kavinka’vīnānkavīnāṃ kavinkaviṃ ka’vīnāmu’pamaśra’vastama mupamaśra’vastama nkavīnāṃ kavinkaviṃ ka’vīnāmu’pamaśra’vastamam ||
kavīnāmu’pamaśra’va stamamupamaśra’vastamaṃ kavīnā nka’vīnā mu’pamaśra’vastamam | upamaśra’vastama mityu’pamaśra’vaḥ-tamam ||
jyeṣṭarājaṃ brahma’ṇāṃ brahma’ṇāṃ jyeṣṭharājaṃ’ jyeṣṭharājaṃ’ jyeṣṭharājaṃ brahma’ṇāṃ brahmaṇo brahmaṇo brahma’ṇāṃ jyeṣṭharājaṃ’ jyeṣṭharājaṃ’ jyeṣṭharājaṃ brahma’ṇāṃ brahmaṇaḥ | jyeṣṭharājamiti’jyeṣṭha rājam” ||
brahma’ṇāṃ brahmaṇo brahmaṇo brahma’ṇāṃ brahma’ṇāṃ brahmaṇaspate patebrahmaṇo brahma’ṇāṃ brahma’ṇāṃ brahmaṇaspate ||
brahmaṇaspate pate brahmaṇo brahmaṇaspata āpa’te brahmaṇo brahmaṇaspata ā | pata ā pa’tepata āno’na āpa’te pata āna’ḥ ||
āno’na āna’śśṛṇvan chṛṇvanna āna’śśṛṇvan | na śśṛṇvan chṛṇvanno’na śśṛṇvannūtibhi’ rūtibhiśśṛṇvanno’na śśṛṇvannūtibhi’ḥ ||
śśṛṇvannūtibhi’ rūtibhiśśṛṇvan chṛṇvannūtibhi’ssīda sīdotibhi’śśṛṇvan chṛṇvannūtibhi’ssīda ||
ūtibhi’ssīda sīdotibhi’ rūtibhi’ssīda sāda’nagṃ sāda’nagṃ sīdotibhi’rūtibhi’ssīda sāda’nam | ūtibhi rityūti-bhiḥ ||
sīdasāda’nagṃ sāda’nagṃ sīda sīda sāda’nam | sāda’namiti sāda’nam ||
praṇo’ naḥ prapraṇo’ devī devī naḥ prapraṇo’ devī | no’ devī devī no’no devī sara’svatī sara’svatī devī no’ no devī sara’svatī ||
devī sara’svatī sara’svatī devī devī sara’svatī vājebhirvāje’bhi ssara’svatī devī devī sara’svatī devī sarasvatī vāje’bhiḥ ||
sara’svatī vāje’bhi rvāje’bhi ssara’svatī sara’svatī vāje’bhi rvājinī’vatī vāhinī’vatī vāje’bhi ssara’svatī sara’svatī vāje’bhi rvājinī’vatī ||
vāje’bhirvājinī’vatī vājinī’vatī vāje’bhirvāje’bhirvājinī’vatī | vājinī’vatīti’ vājinī’vatī vāje’bhirvāje’bhirvājinī’vatī | vājinī’vatīti’ vājinī’-vatī ||
dhīnā ma’vitrya’vitrī dhīnāṃ dhīnāma’vitrya’ vatva vatvavitrī dhīnāṃ dhīnāma’vitrya’vatu | avitrya’vatvava tvavitrya’vi trya’vatu | avatvitya’vatu ||
Ganapati Prarthana Ghanapatham – Devanagari || गणपति प्रार्थना घनपाठः ||
ReplyDeleteॐ ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥
प्रणो॑ दे॒वी सर॑स्वती॒ । वाजे॑भिर्वा॒जिनी॑वती । धी॒नाम॑वि॒त्र्य॑वतु ॥
ग॒णे॒शाय॑ नमः । स॒रस्व॒त्यै नमः । श्री गु॒रु॒भ्यो॒ नमः ।
हरिः ओम् ॥
https://pawanji.com/ganapati-prarthana-ghanapatham-devanagari/